How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

कवचं तत्त्वदेवस्य click here पठनाद् घोरदर्शने ।

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा । 

ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

Report this wiki page